Chapter 1
Verse 1.17
यश्च पक्षे प्राप्तमर्थं नियमयति स नियमविधिः; यथा तत्रव "त्रीहीनवहन्ति" इति । एतद्विध्यभावे दार्शपोर्णमासिकेषु वीहिष् त्पत्तिवाक्याबगतपुरोडाशोपयोगितराहुल निष्पत्यनुकूल तुष्यकार्याय अवहननवत् कदाचिनखविदलनमपि प्राप्नुयात् इति तस्मिन् पक्षेऽवहननस्य प्राप्तरभावात् कार्यान्यथोपपत्तरवहननस्य पाक्षिकी प्राप्तिः स्यात् । सति त्वस्मिन् विधौ अवहननेनेव वैतुष्यं कार्यमिति नियमे सति विदलनं सर्वात्मना निवर्तत इति नियमविधिरयम् ।