Chapter 1
Verse 1.18
न च वैतुष्यस्य नखविदलनेनापि सम्भवात् अबहनननियमो व्यर्थः, प्रयोजनाभावादिति वाच्यम् । अवघातेनैव वैतुष्यकरणे किञ्चिवदृष्टं जन्यत इति नियमादृष्टाङ्गीकारात्, नियमेन दृष्टकार्या लाभेऽप्यगष्टस्योत्पत्तेः । तचापूर्व यागोत्पत्यपूर्वद्वारा फलापूर्वे उपयुज्यते । तेन नियमापूर्वाभावे फलापूर्वमेव नोत्पद्यते इति कल्पनान्नियमापूर्वस्य न वैयर्थ्यम् । एवं वीहिसोमादिद्रव्यनियम- विधिषु बोध्यम् ।