Śrīkoṣa
Chapter 1

Verse 1.19

द्वयोः समुचित्य प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्या- विधिः यथा चयनप्रकरणे "इमामगृभ्णन् रशनामृतस्येत्यश्वा- भिधानीमादत्ते इत्यश्वर शनाग्रहणात्वेन मन्त्रविधिः । पत द्विध्यभावे हि रशनाग्रहणप्रकाशको मन्त्रो रशनाऽऽदानप्रकाशनसामर्थ्यरूपात् लिङ्गात् अश्वरशमा ऽऽदाने इव गर्दभरशनाऽऽदानेऽपि नियमेन प्राप्नुयात्। सत्यस्मिन् विधो अनेन मन्त्रेण अश्वरशना- मेवाददीत, न तु गर्दभरशनाम्, सा तु तृष्णीमैव ग्राह्येति गर्दभ- रशनायां मन्त्रनिवृत्तिर्भवतीति द्वयोः समुश्चित्य प्राप्तावितर निवृत्तिफलकत्वादयं परिसंख्याविधिः । एवं “पञ्च पञ्चनला भक्ष्याः” इत्यादावपि बोध्यम् ।

Commentaries