Śrīkoṣa
Chapter 1

Verse 1.21

लिङ्ग नाम सामर्थ्यम् । तच्च विविधम्- अर्थगतं शब्दगतचेति । आद्यं यथा "सुवेणावद्यति” इत्यवदानसामान्यशेषत्वावगमेऽपि ध्रुवस्य सामर्थ्यरूपात् लिङ्गात् आज्यसानाय्यादि द्रवद्रव्यावदानविशेषाङ्गत्वम् वेण पुरोडाशाद्यवदानस्य कर्तु मशक्यत्वात् । शब्दगतं तु लिङ्गमर्थप्रकाशनसामर्थ्यम् यथा "अग्नये शुष्टं निर्वपामि" इति मन्त्रस्य निर्वापप्रकाशनसामर्थ्यरूपात् लिङ्गात् निर्वापाङ्गत्वम् । यस्य मन्त्रस्य यत्प्रकाशनसामर्थ्य तस्य तदङ्गत्वम् ।

Commentaries