Śrīkoṣa
Chapter 1

Verse 1.23

प्रकरणां नाम परस्पराकांक्षा । यथा "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इत्यत्र दर्शपूर्णमासाभ्यां स्वर्गापूर्व कुर्यादित्युक्ते भवत्याकांक्षा - कथमाभ्यां स्वर्गापूर्व कर्तव्यमिति । तथा फलवहाग्नेयादिसन्निधौ "समिधो यजति,” “तनूनपातं यजति, " "आज्यभागी यजति " इत्यादिभिः प्रयाजादयः फलरहिताः श्रुताः, तेषां स्ववाक्येषु फलावणात् भवति प्रयोजनाकांक्षा- किमेतेष प्रयोजन मिति । ततश्च प्रयाजादीनां प्रयोजनाकांक्षायां दर्शपूर्णमासयोश्च कथम्भावाकांक्षाय परस्पराकांक्षालक्षणेन प्रकरणेन प्रयाजादीनां सर्वेषां दर्शपूर्णमासाङ्गत्वं निश्चीयते ।

Commentaries