Chapter 1
Verse 1.24
स्थानं नाम सन्निधिः । यथा सान्नाय्यपात्रसन्निधौ "शुन्धध्वम्" इति मन्त्रस्य पाठात् सन्निधानात् सानाय्यपात्रप्रोक्षणाङ्कत्वम् ।
समाख्या संक्षा । यथा अभ्यर्युकाण्डप्रतिपादिते कर्मजाते आभ्वर्यवसमाख्यावशात् अध्वर्योः कर्तृत्वेनाङ्गत्वम् । तथा "पेन्द्रा अमेकादशकपालं निर्वपेत् प्रजाकामः” इत्यादिषु काम्येष्टिसमाख्या- तेषु पेन्द्राग्नादियागेषु काम्येष्टियाज्यानुवाक्याकाण्डसमाख्यावशात् "उभा वामिन्द्राम्नी" इत्यादिनां याज्यानुवाक्यात्वेन विनियोगः । विनियोगो नाम अङ्गत्वेनान्वयः ।