Śrīkoṣa
Chapter 1

Verse 1.25

श्रुत्यादीनामैकत्र समावेशे पूर्वपूर्वस्य प्राबल्यम्, उत्तरोत्तरस्य दौर्बल्यम् ।
यथा "कदाचन स्तरीरसीत्येन्द्रया गार्हपत्यमुपतिष्ठते" इत्यग्नि- होत्रप्रकरणे श्रूयते । तत्र मन्त्रस्य इन्द्रप्रकाशनसामर्थ्यरूपात् लिङ्गात् इन्द्रोपस्थानाङ्गत्वे प्राप्ते, पेन्द्रेति तृतीयाश्रुत्या गार्हपत्यमिति द्वितीयाश्रुत्या व गार्हपत्योपस्थानाङ्गत्वेन विधानात् लेङ्गिक इन्द्रोपस्थाने विनियोगो बाध्यते । श्रुतिर्हि स्वतो विनियोजिका । लिङ्गं त्विन्द्रप्रकाशनसामर्थ्य मालोच्य 'पेन्द्रेन्द्रमुपतिष्ठते, इति श्रुतिकल्पनाद्वारा विनियोजकमिति वाव्यम् । तच्चात्र न सम्भवति । यत्र श्रुतिविनियोगो नास्ति "अनये तुष्टं निर्वपामि" इत्यादी, तत्र मन्त्रस्य निर्वापप्रकाशनसामर्थ्यमालोच्य 'अनेन मन्त्रेण निर्वापं कुर्यात्' इति श्रुतिकल्पनाद्वारा लिङ्ग विनियोजकं भवत्येव, श्रुति- कल्पनाप्रतिबन्धकाभावात् ।

Commentaries