Chapter 1
Verse 1.26
तथा "स्योनन्ते सदनं कृणोमि तस्मिन् सीद" इत्यत्र तस्मिन्निति तच्छदस्य पूर्ववाक्यार्थसापेक्षतया एकवाक्यत्वभानात् बाक्यप्रमाणेन द्वयोरेकमन्त्रत्वं भाति, लिङ्गेन तु भिन्नमन्त्रत्वं भातिः आद्यस्य सदनप्रकाशन सामर्थ्यात्, “तस्मिन् सीद" इत्यस्य सादन प्रकाशकत्वात् । तत्र वाक्यापेक्षया लिङ्गस्य प्रावल्यात् वाक्यं बाधित्वा लिङ्गेन "स्योनं ते" इत्यस्य सदनाङ्गत्वम्, “तस्मिन् सीद" इत्यस्य सादनाङ्गत्व मिति निर्णयः ।