Śrīkoṣa
Chapter 1

Verse 1.28

WHAT IS A SUBSIDIARY?
तच्चाङ्गत्वं शेषत्वम्, पारार्थ्यमिति यावत् । परोद्देशेन प्रवृत्तकृतिव्याप्यत्वं पारार्थ्यम् । प्रयाजादीन दर्शपूर्णमासोद्देशन प्रवृत्तपुरुषकृतिव्याप्यत्वात् लक्षणसङ्गतिः । दर्शादेः प्रयाजा द्युद्देशेन प्रवृत्तकृतिविषयत्वाभावानातिव्याप्तिः । केवलप्रयाजा दीनुद्दिश्य कस्यचिदपि पुरुषस्याप्रवृत्तेः । तान्यङ्गानि द्विविधानि सन्निपत्योपकारकागि, आरादुपकारकाणि चेति ।

Commentaries