Śrīkoṣa
Chapter 1

Verse 1.29

यान्यङ्गानि साक्षात्परम्परया वा प्रधानयागशरीर निष्पाद्य तद्द्वारा तदुत्पत्यपूर्वोपयोगीनि तानि सन्निपत्योपकारकाणि यथा श्रीह्यादिद्रव्याणि तत्संयुक्तावहनननप्रोक्षणादीनि, अग्न्यादि देवतातत्संयुक्तयाज्यानुवाक्यानुवचनादीनि व । अत्र प्रोक्षणादेवी हिगतातिशयद्वारा, अवहननादेस्तुषविमोकादिरूपदृष्टद्वारा, श्रीह्यादीनां पिष्टद्वारा पुरोडाशनिष्पादकत्वम्, तद्वारा यागशरीरतदुत्पत्यपूर्व हेतुत्वञ्च । याज्यानुवाक्यादेवेवतासंस्कारद्वारा, देवतायाश्च साझाद्यागशरीरनिर्वर्तकत्वम्, तबुद्वारा तदुत्पत्यपूर्वोप योगित्वञ्च यागस्य देवतो देशेन द्रव्यत्यागरूपत्वात्, द्रव्यदेवते हि यागस्वरूपमिति सिद्धान्ताञ्च । एतान्येव सामवायिका- नीत्युष्यन्ते ।

Commentaries