Śrīkoṣa
Chapter 1

Verse 1.3

VARIETIES OF BRAHMANA SENTENCES
ब्राह्मणवाक्यं चानेकविधम्- कर्मोत्पत्तिवाक्यम्, गुणवाक्यम्, फलवाक्यम्, फलाय गुणवाक्यम्, सगुणकर्मोत्पत्तिवाक्य मित्यादि- भेदात् । तत्र येन वाक्येन 'इदं कर्म कर्तव्यम् इति बोध्यते तत् कर्मोत्पत्तिवाक्यम् यथा "अग्निहोत्रं जुहोति" इति । अत्राग्निहोत्रहोमः कर्तव्यतया विधीयत इति कर्मोत्पत्तिवाक्यमिदम् । 'विहिते कर्मणि तदङ्गतया द्रव्यदेवतादिविधायक वाक्यं गुणवाक्यम् यथा "दना जुहुयात्" इति । अत्र होममुद्दिश्याङ्गतया दधि विधीयत इति गुणवाक्यमिदम् । कर्माङ्गतया विहितत्वमेव दध्यादेर्गुणत्वम् ।

Commentaries