Śrīkoṣa
Chapter 1

Verse 1.30

आत्मसमवेतापूर्वजन कान्यारा दुपकारकाणि यथा प्रयाजाज्यभागानूयाजादीनि । एतानि द्रव्यगतं देवतागतं वा संस्कारं न जनयन्ति, किन्त्वात्मगतमष्टं जनयन्ति इत्यारादुपकारकाणि । तत्र सामान्यतः कर्म द्विविधम् - अर्थकर्म गुणकर्म चेति । सत्रात्मगता पूर्वजनकं कर्म अर्थकर्म, यथा अग्निहोत्रदर्श पूर्णमासप्रयाजादिकम् ।

Commentaries