Śrīkoṣa
Chapter 1

Verse 1.32

ननु विडाभत्तणस्य प्रधानयागोपयोगि ताकीर्णकरपुरोडाशद्रव्यप्रत्तेऽपात्मकत्वात् प्रतिपत्तित्वं युक्तम्, होमस्य तु यागोपयुक्तद्रव्यसंस्कारकत्वाभावात् कथं प्रतिपत्तित्वम्? होमस्य यागसमानकालीनत्वेन होमसंस्कार्यस्य च तस्य तादृशोपयुक्तत्वाभावादिति चेत् — अत्राहुः, उपयुक्तसंस्कारमात्रं प्रतिपत्तिः, न तु प्रधानयागोपयुक्तत्वम्। तथा सति पशोविंशनान्तरणं वपाहृदयाद्युद्धरणकालकर्तव्यलोहितशकटनिरसनस्य प्रतिपत्तित्वाभावप्रसङ्गात्, यागोपयुक्तद्रव्यप्रत्तेपरूपत्वाभावात्। तथा कृष्णविषाणाप्राशनस्थलेऽपि प्रतिपत्तित्वं न स्यात्, यागाङ्गीभूतकण्डनोपयुक्तत्वेऽपि यागोपयुक्तत्वाभावात्।
अतो यत्र केवलोपयोगमात्रं विवक्षितम्, यत्र कश्चिदुपयोगस्त्वत्राप्यस्ति — वपाहृदययुद्धरणेनोपयुक्तस्य पशोः सम्बन्धिनः शललोहितस्य आकिरणं प्रतिपत्त्यपेक्षत्वात्। एवं यथाकथञ्चिदुपयोगो होमस्थलेऽप्यस्ति।

Commentaries