Śrīkoṣa
Chapter 1

Verse 1.34

नच "यदाग्नेय वाक्यामप्राप्तिः, तद्वाक्यस्य यागविधायकत्वेन होमविधायकत्वाभावात् । नच यागहोमयोर भेद इति वाच्यम् । देवतो देशेन द्रव्यत्यागस्य यागशब्दार्थत्वात्, प्रक्षेपविशिष्टस्य यागस्य होमशब्दार्थत्वात् । तत्राग्नेयचोदनया यागस्य प्राप्तत्वेऽपि प्रक्षेपस्य शक्त्याऽप्राप्तत्वेनानुवादासम्भवात् । किन्तूपस्तरण द्विरवदानाभिधारणवाक्यैः प्राप्तं चतुरवत्तमुद्दिश्य तत्संस्कारत्वेन प्रक्षेपो जुहोतीत्यनेन विधीयते । स च संस्कारः प्रतिपत्ति रूप पत्र । “अग्नये जुष्टमभिधारयामि " इत्यादिनिर्देशेर्यागाङ्गभूता- न्यादिदेवतार्थतया यथा कथञ्चिदुपयुक्तस्य पुरोडाशस्य प्रतिपत्यपेक्षतया तदवयवद्वयवदानकर्मक प्रक्षेपस्य प्रतिपत्तिकर्मत्वचित्यात् ।

Commentaries