Chapter 1
Verse 1.36
उपयोक्ष्यमाणसंस्कारोऽप्यनेकविधः-सात्ताद्विनियुक्तसंस्कारः, सात्ताहिनियुक्तस्य यदुपकारकं तत्संस्कारः, विनियोदयमाणसंस्का- रश्चेति । तत्र श्राद्यो यथा "वीहीनवहन्ति इत्यादी "वीहिभिर्यजेत" इति वाक्यविनियुक्तत्रीहीणामवहननसंस्कारः । द्वितीयो यथा "वत्समालभेत" इति । दोहाङ्गत्वेन सात्ताद्विनियुक्तस्य गोद्रव्यस्यो- पकारको यो वत्सः तत्संस्कारकमिदमालम्भनम् । तृतीयो यथा "तप्ते पयसि दध्यानयति" इत्यत्र “सा वैश्वदेव्यामिक्षा" इति वाक्येन तच्छन्देन निर्विश्य वैश्वदेवयागात्त्वेन विनियोक्ष्यमाणं यत्ययस्तत्संस्कारकत्वात् विनियोक्ष्यमाणसंस्कारकं दयानयनम् ।