Chapter 1
Verse 1.38
केचित्तु उपयोक्ष्यमाणसंस्कारभिन्नसंस्कारकर्मत्वं प्रतिपत्त कर्मत्वम्; चतुरवत्तद्रव्यस्य होमेन भस्मीभूतस्य होमे उपयोदयमा णत्वाभावात् तद्भिन्नत्वं होमेऽस्तीति लत्तणसङ्गतिरित्याहुः ।
अत्रायं विशेषः- अर्थकर्मणि द्रव्यापेक्षया कर्मणः प्राधान्यम्, कर्मणि द्रव्यस्य गुणत्वम् । यथा अग्निहोत्रादो दध्यादेर्गुणत्वम् । गुणकर्मणि द्रव्यस्य प्राधान्यम्, द्रव्ये च कर्मणो गुणत्वम् । यथा "त्रीहीन् प्रोत्तति, अवहन्ति " इत्यादो द्वितीयया वीहीण क्रिया- साध्यत्वप्रतीतेः क्रियापेत्तया द्रव्यस्य प्राधान्यम्, प्रोतणादिक्रियाया- स्तदपेक्षया गुणत्वमिति ।