Chapter 1
Verse 1.39
A FOURFOLD DIVISION OF SUBSIDIARY RITES
पुनरपि गुणकर्म चतुर्विधम्-उत्पस्याप्तिधिकृतिसंस्कृति- भेदात् । तत्रोत्पत्तिसंस्कारी यथा "अग्नीनादधीत" इति । मन्त्रविशेषैः सम्भारेषु निधापिता आहवनीयादय उत्पद्यन्त इत्याहनीयाद्युत्पत्तिहेतुभूतसंस्कारजनकत्वात् आधानस्य उत्पत्तिसंस्कारत्वम् । अप्तिसंस्कारो यथा "स्वाध्यायोऽध्येतव्यः" इति । अध्ययनेन स्वाध्याय आप्यत इत्याप्तिसंस्कारोऽयम् । विकृतिर्यथा "वीहीनवहन्ति इति । वीहिगतवैतुष्यरूपविकृतिजनकत्वाइवहननं विकृति- संस्कारः । संस्कृतिर्यथा "त्रीहीन प्रोत्तति" इति । अत्र प्रोक्षणस्य वीहिगतातिशयरूपसंस्कृतिजनकत्वात् संस्कृतिरूपगुणकर्मत्वम् । अत्राधानमध्ययनञ्च स्वतन्त्रं गुणकर्म, न तु कत्वङ्गम् । प्रोतणादिक सर्व कत्वङ्ग गुणकर्मेति ध्येयम् ।