Śrīkoṣa
Chapter 1

Verse 1.4

अत्र होमस्योद्देश्यत्वं नाम मानान्तरप्राप्तत्वे सति विधेयान्वयितया निर्देश्यत्वम् । तस्यैव मानान्तरप्राप्तस्य पुनः कथ्यमानरूपत्वमनुवाद्यत्वम् वच्यादिगुणान्धयितया प्राधान्यञ्च प्र । ध्यादेर्मानान्तरा प्राप्तत्यादव विधेयत्वम्, होमसाधनत्वाञ्च होमापेक्षया गुणात्वम्, पुरुषेणानुष्ठीयमानत्वादुपादेयत्वञ्च । अत्र मानान्तरप्राप्तत्वं मानान्तरज्ञातत्वम्, अप्राप्तत्वञ्चाज्ञातत्वमिति बोध्यम् ।
उत्पन्नस्य कर्मणः फलाकांक्षायां फलसम्बन्धबोधको विधिः फलविधिः यथा "अग्निहोत्रं जुहुयात् स्वर्गकामः" इति । अत्र 'यः स्वर्ग कामयते स तत्साधनत्वेनाग्निहोत्रनामक होमं भावयेत् कुर्यात्' इति अग्निहोत्रवाक्योत्यन्नस्य कर्मणः फलसम्बन्धो बोध्यत इति फलवाक्यमिदम् ।

Commentaries