Śrīkoṣa
Chapter 1

Verse 1.40

अर्थकर्म त्रिविधम् - नित्यनभित्तिककाम्य भेदात् । तत्र "याव जीवमग्निहोत्रं जुहोति,” “सायं जुहोति," "प्रात होति" इति जीवता पुरुषेण सायंप्रातःकालयोर्नियमैन कर्तव्यतया अवगत मग्नि होत्रादिकं नित्यम् । “अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् इति दर्शपूर्णमासातिपत्तिनिमित्तक पथिकृदिष्ट्यादिकं नैमितिकम् ।

Commentaries