Śrīkoṣa
Chapter 1

Verse 1.41

नित्यनमित्तिकयोरकरण प्रत्यवाय पव, कृते फलं नास्तीति केचित् । अन्ये तु दुरितनिवृत्तिः फलमस्ति, "नित्यन मित्तिकैरेष कुर्वाणी दुरित यम् इत्यादिवाक्यैः प्रत्यवायनिवृत्तेः फलत्वेन श्रूयमाणत्वात् । न चैत्रं तयोरपि काम्यत्वापत्तिः, फलवत्त्वादिति वाच्यम् फलकामनापूर्वकानुष्ठानाभावात्, तत्तविधिवाक्ये फलकाममुद्दिश्य तदर्थ फलसाधनत्वेन विधानाभावाच काम्यत्वा- नुपपतेः ।

Commentaries