Chapter 1
Verse 1.42
काम्यमपि कर्म त्रिविधम्- केवलमेहिकफलकम, मुष्मिक फलकम्, पेहिकामुष्मिकफलकञ्चेति । तत्राद्यं यथा कारीर्यादि । तत् तत्समयवर्ति शुष्यत्सस्यसञ्जीवनहेतुवृष्टिकामिना कियते, न कालान्तरभाविवृष्टिकामेन, जन्मान्तरीयवृष्टिकामेन वा। केवला- मुष्मिकफलक यथा स्वर्गाद्यर्थं दर्शपूर्णमासादिकम् । स्वर्गस्य इहलोकभोग्यत्वाभावात् । ऐहिकामुष्मिकसाधारणफलक यथा "वायव्यं श्वेतमालभेत भूतिकामः" इति भूत्यादिफलक मित्यन्यत्र विस्तरः ।