Śrīkoṣa
Chapter 1

Verse 1.43

नतु दर्शपूर्णमासादिकर्मणां वीह्यादिद्रव्याणाञ्च प्रत्यक्षत्वेन लौकिकत्वात् कथं वेदस्यालौकिकार्थबोधकत्वमिति चेत्, न । कर्मणां प्रत्यक्षत्वेऽपि तेषां स्वर्गादिफलसाधनत्वमप्रत्यत्तमिति तत्फल साधनतया तत् कर्म कर्तव्यम्, इत्येवं फलसाधनतया कर्मकर्तव्यताबोधकस्य वेदस्यालौकिकार्थबोधकत्वात् । एवं श्रीह्यादीनां यागादिक्रियासाधनत्वं न प्रत्यत्तवेद्यमिति तद्बोधकस्यापि वेदवाक्यस्यालौकिकार्थबोधकत्वमिति न दोषः ।

Commentaries