Śrīkoṣa
Chapter 1

Verse 1.46

ततः 'केन' इति करणाकांतायां समानपदोपातो यागः करणत्वेनान्वेति - 'यागेन स्वर्ग कुर्यात्' इति । ततः 'कथं यागेन स्वर्ग कुर्यात्' इति कथम्भावाकांक्षायाम् अभ्यन्वाधानावहननादि- जन्यदृष्टोपकारेण प्रयाजा दिजनितागृष्टोपकारसहितेन यागेन स्वर्ग कुर्यादिति अन्यन्वाधानप्रयाजादिकमङ्गजातम् इतिकर्तव्यतात्वे नाऽन्वेति । कथम्भाषाकांक्षापूरकत्वमितिकर्तव्यतात्वम् । यथा 'ओदनकामः पचेत्' इत्यत्र लिङा भावना प्रतीयते । किं भावये- दित्याकत्तायाम् श्रोदनो भाव्यत्वेनान्वेति, केनेत्याकत्तार्या पाके- नेति लभ्यते, कथमित्याकत्तायां तृणफूत्कारादिसहितेनेति । ततश्च तृणफूत्कारा धुप तेन पाकेन (तेजःसंयोगेन ) ओदनं भावयेदिति धाक्यार्थः सम्पद्यते । तद्वेदेऽपि बोध्यम् ।

Commentaries