Śrīkoṣa
Chapter 1

Verse 1.47

स एव लिङ्गप्रत्ययो लिङ्कत्वावच्छेदेन शब्दभावनां प्रेरणा- ख्यामभिधत्ते । लोकेऽपि "गामानय" इत्याचार्यवाक्यश्रवणानन्तरम् 'अयमाचार्यो मां गवानयने प्रेरयति' इति प्रेरणाख्यव्यापारं शात्व शिष्यो गवानयने प्रवर्तत इत्यन्वयव्यतिरेकाभ्यां प्रेरणाज्ञानं प्रवृतिकारणम् । प्रेरणाज्ञानस्य चान्वयव्यतिरेकाभ्यां लिङ्गदिश्रवणजन्यत्वावधारणात्, लिङादेः प्रेरणाय शक्तिलक गृहात इति वेदेऽपि तत्रैव शक्तिकल्पनौचित्यात् । इयस्तु विशेष: लोके गवानयनादिप्रवृत्यनुकूलः प्रेरणाख्यो व्यापारः प्रयोक्तृपुरुषगता- भिप्रायविशेषः । वेदे तु प्रयोक्तपुरुषाभावात् लिङादिशब्दनिष्ठ एव स इत्यङ्गीक्रियते । अत एव शब्दनिष्ठव्यापारत्वाच्छाब्दी भावने- त्युच्यते, यागहोमादिविषयप्रवृत्तिहेतुत्वात् प्रवर्तना प्रेरणेति चोच्यते ।

Commentaries