Śrīkoṣa
Chapter 1

Verse 1.48

सैषा शाब्दी भावनापि अंशत्रयविशिष्टा । तत्र पुरुषप्रवृत्तिरूपार्थ भावना भाव्यत्वेनान्वेति, अध्ययनावगत लिङादिकं करणत्वे- नान्वेति, अर्थवा दप्रतिपाद्यप्राशस्त्यज्ञानमितिकर्तव्यतात्वेनान्वेति । तत्र 'साङ्गवेदाभ्येतारोऽधीतव्याकरण निगमनिरुक्ताविवशाव्युत्प तिमन्तः पुरुषा अध्ययनगृहीतस्वाध्यायगतलिङादिभिः प्राशस्त्यज्ञानसचिवैर्यागायर्थं स्वकर्तव्यत्वेन बुद्धा यागादीननुतिष्ठेयुः' इति शाब्दभावनाबोधः । अनुतिष्ठेयुः अनुष्ठानं कुरित्यर्थः । अनु- ष्ठानं प्रवृत्तिः । तेन पुरुषप्रवृत्तेः शब्दभावनाभाव्यत्वमक्षतम् ।

Commentaries