Chapter 1
Verse 1.50
तथाहि- अधिपूर्वकात् 'इङ्क अध्ययने" इति धातोः कर्मणि तव्यप्रत्ययो विहितः । कर्म च स्वाध्यायः प्रधानम् । तत्संस्कारकमध्ययनं गुण कर्म, वीहिसंस्कारकप्रोक्षणादिवत् । अध्ययनजनितप्रहण संस्कार विशिष्टस्त्राध्यायस्य प्रयोजनाकांक्षायां स्वाध्यायगत - लिङादिविशिष्ठवाक्यसामर्थ्यलभ्यं यदनुष्ठानौपयिकं यागादिरूपार्थ ज्ञानं तदेव दृष्टत्वात्, तत्तत्कर्मानुष्ठानद्वारा स्वर्गादिरूपालौकिक यः- साधनत्वाच्च प्रयोजनम्, कर्मावबोध विना कर्मानुष्ठानायोगात् । न त्वद्वष्टं प्रयोजनम्, दृष्टफले सम्भवत्यदृष्टफलकल्पनाऽयोगात् ।