Śrīkoṣa
Chapter 1

Verse 1.51

तथाच स्वाभ्यायविधिनेव स्वाध्यायगतविधिवाक्यगत लिङदि प्रतिपादिताः सर्वाः शाब्दभावना अंशत्रय विशिष्टाः कर्तव्यत्वेन विधी- यन्ते । साङ्गवेशाध्ययनेन व्युत्पन्नाः पुरुषाः अध्ययनगृहीतस्वाध्याय- गतलिङादिभिरर्थवादावगतप्राशस्त्यरूपाङ्गसचिवैः फलवद्यागादि कर्तव्यर्ता बुद्धा यागादीननुतिष्ठेयुरिति । अनुतिष्ठेयुः प्रवृत्ति कुर्युरित्यर्थः । तत्र पुरुषप्रवृत्तेर्भाव्यत्वेनान्वयात्, अध्ययनावगतलिका करणत्वेनान्वयात्, प्राशस्त्यज्ञान स्येतिकर्तव्यतात्वेनान्वयात्, शब्दभावनाया अपि अंशत्रयवैशिष्ट्यम् अर्थभावनाया इवेष्टम् ।

Commentaries