Śrīkoṣa
Chapter 1

Verse 1.52

तत्र समीहितस्वर्गादिभाव्यकत्वभानमपि विधिवशादेव । प्रवतना परो विधिः यागादेः पुरुषार्थसाधनत्वे तत्र पुरुषं प्रवर्तयितुं नशातोतीति स्वभाव्यपुरुषप्रवृत्तिविषयस्य यागादेः पुरुषाभिलषित स्वर्गादिसाधनत्वमापादयति । अन्यथा स्वस्य प्रवर्तनात्वमेष न स्यात्, प्रवृत्तिहेतुव्यापारस्येव प्रवर्तनात्वात् । लडादिस्यले तु प्रवर्तनात्मकविधेर भाषादर्थभावनायाः पुरुषार्थभाव्यकत्व नियमो नास्ति । भावनात्वं नाम भवितुः प्रयोजकव्यापारत्वम् । तत्रार्थभावनार्या भवितुर्जायमानस्य स्वर्गादेः प्रयोजक व्यापारत्वात् लक्षणसङ्गतिः । शाब्दभावनायामपि पुरुषप्रवृत्तिरूपस्य भवितुः प्रयोजकव्यापारत्वात् लत्तणसङ्गतिः ।

Commentaries