Chapter 1
Verse 1.53
ननु "ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यन्त्र यागेन स्वर्ग भावयेदित्यर्थवर्णने ज्योतिष्टोमपदस्य कथमन्वयः इति चेत्, न । भावनाकरणत्वेनाभिमतयागनामत्वेनान्वयात्- 'ज्योतिष्टमनामकेन यागेन' इति । कथं तनामत्वमिति चेत्, ज्योतिराख्या स्त्रिवृदादिस्तोमा अस्मिन् सन्तीति व्युत्पत्या यागनामत्वात् । यागस्य त्रिवृदादि स्तोमसम्बन्धः केनावगम्यते इति चेत्, न । “त्रिवृत् पञ्चदशः सप्तदश पतस्य स्तोमाः” इति वाक्यान्तरेण पतच्छदार्थस्य तत्सम्बन्धावगमात् । एवं शास्त्रोक्तस्तत्प्रख्यादिभिहंतुभिस्तत्र तत्र नामत्वं बोध्यम् ।