Śrīkoṣa
Chapter 1

Verse 1.54

FOUR TESTS OF NAMES
शास्त्रे हि तत्प्रख्य तद्यपदेश यौगिक वाक्य भेदैश्चतुभिनमत्व प्रतिपादितम् । तथाहि अग्निहोत्रं जुहोति" इत्यत्र अग्निहोत्रशब्देन अग्निदेवतारूपो गुणो न विधीयते, “अग्नियतियतिरग्निः स्वाहेति सायं जुहोति" इति वाक्यविहितेन मन्त्रेण देवतायाः प्राप्तत्वात् । किन्तु अग्निप्रख्यापकम् (अग्निशापक) यच्छास्त्रान्त रम्-"अग्निज्यतियोंतिरग्निः " इत्यादिकम्, तेन प्राप्तमग्निसम्बन्धं निमित्तीकृत्य 'अन्नये होत्रं होमोऽस्मिन् इति बहुवीहिणा अग्निहोत्रपदस्य होमनामधेयत्वम् ।

Commentaries