Śrīkoṣa
Chapter 1

Verse 1.55

न च होमस्य प्रत्ययवाच्यार्थभावनायां करणत्वात् तन्नामत्वे 'अग्निहोत्रेण' इति तृतीया स्यात्, 'ज्योतिष्टोमैन' इतिदिति वाच्यम् । द्वितीयाया एव लक्षणया करणार्थकत्वात्,' 'नासाधितं करणम् इति न्यायेन असाधितस्य करणत्वायोगात् अर्थात् प्राप्तहोमगतसाध्यत्वानुवादकत्वेन वा द्वितीयोपपत्तेरिति तत्प्रख्यन्यायादत्र नामधेयत्वम् ।

Commentaries