Śrīkoṣa
Chapter 1

Verse 1.56

तथा "श्येनेनाभिचरन्यजेत" इत्यत्र श्येनपदं यागनामधेयम्, न तु यागाङ्गत्वेन श्येनपक्षिरूपगुणविधिः। “यथा वै श्येनो निप त्यादते एवमेवायं द्विषन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेन" इत्युपमानोपमेयव्यपदेशानुपपत्तिप्रसङ्गात् । 'श्येनपत्ती यथा पक्ष्यन्तरं निपत्यादत्ते एवमयमपि श्येननामकः कर्मविशेषो भ्रातृव्यं शत्रु निपत्यादत्ते' इति व्यपदेशः कर्मनामत्वपत्त एव युज्यते । यागाङ्ग तथा श्येनपत्तिविधौ तु स्वस्य स्वेनवोपमानोपमेयभावः स्यात् । स वायुक्तः । तस्माच्छेानतुल्यतान्यपदेशाच्य नपदं कर्मनामधेयम् । ततच 'अभिचरन् शत्रुवधकामः श्येननामकेन यागेन अभिचारं भाषयेत्' इति वाक्यार्थः ।

Commentaries