Chapter 1
Verse 1.57
नन्वेषमप्यभिचारस्यापि वेदोक्तत्वात् आभिचारिके कर्मण्या- स्तिकानामपि प्रवृत्तिः स्यादिति चेत्, न । वेदोक्तोऽप्यभिचारो वेदविहितो न भवति, फलत्वात् । 'फलं न विधेयं किन्तु फलमुद्दिश्य तत्साधनत्वेन कर्मष विधेयम्' इति सिद्धान्तात् । अतोऽभिचारस्याविहितत्वेन प्रत्यवायजनकत्वम् ।