Chapter 1
Verse 1.6
द्रव्यदेवतादिगुणविशिष्टकर्मविधायक वाक्यं सगुणकर्मोत्पत्ति- वाक्यम् यथा "सोमेन यजेत" इति । अत्र सोमलताविशिष्टो यागो विधीयते । विशिष्टविधावपि विशेषणस्यार्थाद्विधिः । कचित् कर्मोत्पतिवाक्यमेव फलसम्बन्धबोधकमपि भवति । यथा “उद्धिदा यजेत पशुकामः” इति । अत्रोङ्गिनामको यागो वाक्यान्तराविहित एव पशुफलाय विधीयत इत्येकमेवेदं वाक्यं फलसाधनयागविधायकम् ।