Śrīkoṣa
Chapter 1

Verse 1.60

न च "सोमेन यजेत" इत्यत्र विरुद्धत्रिक विनैव सोमशब्दस्य सोभवति यागे लक्षणामङ्गीकृत्य 'सोमवता यागेनेष्टं भावयेत्' इति सोमविशिष्ट्रयाग विधानाद्यथा सोमरूपगुणविधिः, तह दुद्धित्प दस्यापि मत्वर्यलक्षणयाऽत्रोगिद्गुण विशिष्टयागविधिः स्यादिति वाच्यम् । सोमादौ गत्यन्तराभावात् मत्वर्थलत्तणया विशिष्टविध्यङ्गीकारात् । उद्धिदादो नामत्वेन गतिसम्भवाद्विशिष्टविध्यङ्गी- कारायोगात् । तस्माद्योगवशादुद्धिदादीनां नामत्वम् ।

Commentaries