Chapter 1
Verse 1.62
अथ यथा "पशुना यजेत" इत्यत्र मानान्तरप्राप्तयागमुद्दिश्य तदङ्गतया 'पशुना' इत्येक पदोपात्तान पशुद्रव्यतगतलिङ्गसंख्यानां प्रयाणां वाक्यमेदं बिनैव विधिरङ्गीकृतः, तद्वत्राप्येक पदोपातचित्रत्वनीत्वविशेषितपशुद्रव्यकारकस्य विधानान्न धाक्यभेदः । अत एष तत्र विधेयस्य पशोरुपादेयत्वात् तगतमैकत्वं यज्ञाङ्गतया विवक्षित मित्येकेनैव पशुना यष्टव्यम्, “ग्रहं संमाष्टि इत्यत्र उद्देश्यगतत्यादेकत्वमविवक्षित मिति सिद्धान्तप्रवादः ।