Chapter 1
Verse 1.63
कथम् ? "ग्रहं संमाष्टि इत्यत्र 'ग्रहम्' इति द्वितीयया प्रहस्येप्सिततमत्वेनोद्देश्यत्वात् प्रयोजनवत्त्वाच प्राधान्यं गम्यते । संमार्गस्तु प्रहं प्रति गुणभूतः । 'प्रतिप्रधानं गुण आवर्तनीयः' इति न्यायात् 'यावन्तो प्रहास्तेषां सर्वेषां संमार्गः' इति निश्चये सति, 'कति प्रहाः संमार्जनीयाः' इति बुभुत्साया अभावादुद्देश्यगत मेकत्वं धूयमाणमप्यविवक्षितम् । यद्युच्येत "ने मुद्देश्यगतं किन्तु स्वयं विधेयम्- 'ग्रहं संमृज्यात्, तं चैकम्' इति, तथा सति विधेयभेदाद्वाक्यभेदः स्यात् । तथा बुभुत्साया अभावात् विधा- नायोगाचोद्देश्यगता संख्या न विवक्षिता । उद्देश्यगतमपि विशेषणं किञ्चिद्विवक्षितं यस्य विशेषणस्य विवां विना उद्देश्यप्रतीतिर्न पर्यवस्यति । यथा तत्रैव ग्रहत्वं विवक्षितम्, तद्विवक्षां विना उद्देश्यस्वरूपस्य ज्ञातुमशक्यत्वात् । तेन ग्रहजातीयसाधनक सोम यागापूर्वार्थत्वाञ्चमसेषु न संमार्ग इति स्थितम् ।