Chapter 1
Verse 1.64
"पशुना यजेत" इत्यत्र तु यागं प्रति पशुविधेयत्वाद्गुणभूतः । प्रतिगुणं प्रधानावृत्तिस्तीति कियद्धिः पशुभिः यागः कर्तव्य इत्याकांक्षायाम् एकवचनेन प्रतीयमानं विधेयगतमेकत्वं विवक्षितम्, बुभुत्सितत्वात् । किञ्च लिङ्गसंख्याविशेषितस्य पशुद्रव्यरूपकारकस्य पकपदो पातस्य विधेयत्वाद्विधेयपशुद्वारा तगत लिङ्गसंख्यादेरपि क्रियाङ्ग त्यादेकत्वं विवक्षितम् ।