Śrīkoṣa
Chapter 1

Verse 1.65

अथवा तृतीयया विभक्तयाऽभिहितयोलिङ्गसंख्ययोर्षिमता- भिहिततया करणकारकशक्त्याऽऽत्मसात्कृतयोः प्राप्तिपदिकार्थपशुद्रव्येण सम्बन्धमनागत्य तदेव सात्तात् क्रियाङ्गत्वेन विधाने सति पश्चावरुणे कहायनीन्यायेन परस्परमन्वयः- यागाङ्गत्वेन विहितो यः पशःस एकः पुमश्चेति । यथा "अरुणया पिङ्गाक्ष्या एकहायन्या गया सोमं क्रीणाति" इत्यन्त्र कारकाणां क्रियान्वयनियमा करण विभक्तिभिरारुण्यपिङ्गात्तीत्यादीनां चतुर्णी परस्परमनन्विता- नामेव सोमक्रयणाङ्गरवेन अन्वये सति आरुण्या देगुणस्यामूर्तस्य स्वतः क्रियासाधनत्वायोगात् क्रियासाधने कहायनीगोपरिच्छेदकत्वेन पश्चात् परस्पर पाष्णिकान्वयः - या एकद्दायनी गौः सा पिङ्गनक्षी अरुणेति, तद्वत् ।

Commentaries