Chapter 1
Verse 1.66
देवमुद्देश्यगत विंशेषणमविवक्षितम्, उपादेयगतं विवक्षितमिति स्थितम् । एवञ्च चित्रापदेन चित्रत्वस्त्रीत्वोभय विशेषितपशु- कारकस्य यजेतेति पदानूदितेऽग्नीषोमीयपशुयागे विधातुं शक्यत्वात् कथं नामत्वमिति चेत्, न । यथा सति प्रकृतस्य प्राजापत्ययागस्य फलसम्बन्धार्कात्तस्य हानम् । अप्रकृतस्य अग्नीषोमीययागस्य कल्पना च स्यात् । तद्वयमयुक्तम् । तस्माश्चित्रापदं कर्मनामधेयम् । एवं तत्प्रख्यादिभिरन्यतमैन सर्वत्र कर्मनामत्वमूह्यम् ॥ इत्थं विधिवाक्यस्य प्रामाण्यं विचारितम् ।