Śrīkoṣa
Chapter 1

Verse 1.69

तत्र निन्दाऽर्थवादस्य विधेयान्यनिन्दाद्वारा विधेयप्राशस्त्यपर - त्वम् । “अश्रुजम्” इत्यादिरजतभिन्दाद्वारा विधेयभूतरजतदाननिपेधप्राशस्त्यपरत्वे विरोधाभावात् । इतरेषां त्रयाणां साक्षात् प्राशस्त्यपरत्वमेव । “वायुर्वे" इत्यर्थवादस्य वायुः क्षिप्रगामि त्वादतीव प्रशस्ता देवता, अतस्तदेवत्यं कर्म प्रशस्तमिति विधेयदेव तागतप्राशस्त्यप्रतिपादनद्वारा विध्येकवाक्यत्वम् ।

Commentaries