Chapter 1
Verse 1.7
THE INJUNCTION REGARDING PERFORMANCE
प्रधानविधिरेषाङ्गविधिभिरेक वाक्यतया महावाक्यतामापन्नः सन् सर्वाङ्ग विशिष्टप्रधानप्रयोगविधायकत्वात् प्रयोगविधिरित्युच्यते यथा "अग्निहोत्रं जुहुयात् स्वर्गकामः” इति । अत्र 'अग्निहोत्र होमेन स्वर्ग भावयेत्' इत्यर्थः प्रतीयते । भावयेत् - उत्पादयेत्, कुर्यात् इति यावत् । अत्र 'कथमनेन होमेन स्वर्ग कुर्यात्' इति कथम्भावाकांक्षा जायते । यथा 'कुठारेण द्वैधीभाव कुर्यात्' इत्युक्त भवत्याकांक्षा 'कथमनेन धीभावं कुर्यात्' इति । तत्र 'उद्यमननिपातनादिसहायेन' इति गम्यते । तद्वदत्रापि "अग्नि प्रणयति," "अग्निषु समिध आदधाति" इत्याद्यविधिविहितप्रणयनसमिदाधानायतनशोधनादिकाङ्गकलापजनितोपकारसहितेन अग्निहोत्रहोमेन स्वर्ग कुर्यात् इति प्रकरणकल्पितेन महावाक्येन स्वर्गाय साङ्गानिहोत्रप्रयोगो विधीयत इत्येताद्वशः प्रयोगविधिः । अङ्गजातमेवेत्यम्भाव इति, इतिकर्तव्यता इति चोच्यते । अत्राग्निहोत्रहीमः प्रधानम्, प्रणयनादिकं सर्वमङ्गम् ।