Śrīkoṣa
Chapter 1

Verse 1.70

"अग्निर्वा अकामयत " इत्यस्य अग्निदैवत्यो यागः पूर्वकाले अग्निना कृतत्वात् प्रशस्तः, आधिक्यादिदानीमप्यन्यैर्य जमानेरवश्यं कर्तव्य इति विधेयक गतप्राशस्त्यद्वारा विध्येकवाक्यत्वम् । एवमन्यत्राप्यूह्यम् ।
क्वचित् कार्यान्तरमष्यस्ति । यथा "भक्ताः शर्करा उपदधाति" इति विधौ "यक्ता" इति पदेन द्रवद्रव्यसामान्यं प्रतीयते । तच्च द्रव्यं किमिति सन्देहे "तेजो वे घृतम् इत्यर्थवादाघृतमिति निश्वीयत इति "तेजो वै घृतम्" इत्यर्थवादस्य सन्दिग्धार्थ निर्णायकत्वेन प्रामाण्यम् ।

Commentaries