Chapter 1
Verse 1.71
SACRED TEXTS
अथ मन्त्रविचारः । मन्त्राणामपि अध्ययनविधिना कुत्स्नस्वाभ्यायस्य फलव दर्यज्ञानार्थत्वमेव, न त्वदृष्टार्थत्वम् । द्वष्टे सम्भवत्यदृष्टकल्पनाऽयोगात् । प्रयोगकाले कर्मज्ञानं विना कर्मानु- ष्ठानायोगात् कमपयिकमर्थज्ञानं मन्त्रैः क्रियते । न चोपदेष्ट्रवचनादिनाऽप्यर्थस्मरणसम्भवादनुष्ठानोपपत्तिरिति वाच्यम् । मन्त्र रेवार्थ स्मृत्वाऽनुष्ठाने सति फलं भवति नान्यथेति नियमाङ्गीकारात् । नियमेनादृष्टस्याङ्गीकारात् तदभावे तजन्या- दृष्टलोपे तन्मूलं फलं न सिभ्यतीति कल्पनात् ।