Chapter 1
Verse 1.72
नन्वेवं मन्त्राण स्वप्रकाश्येऽर्थे विनियोग इति फलितम् । विनियोगो नाम शेषत्वेनान्वयः । शेषत्वं नाम अङ्गत्वम् । ततश्च "इमामगृभ्णन्रशनाम् इति मन्त्रस्य रशनाग्रहणप्रकाशनसामर्थ्यमस्तीति रशनाप्रहण प्रकाशनसामर्थ्यरूपात् लिङ्गादेव रशनाग्रहणा- इत्वोपपत्तेः "इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादते " इति वचनं किमर्थमिति चेत् न, परिसंख्यार्थत्वात् । चयनप्रकरणेऽश्वरशनाग्रहणं गर्दभरशवाग्रहणं चेति द्वयमस्ति । तत्र लिङ्गादश्वरशनार्या मन्त्रप्राप्ताबुच्यमानायां लिङ्गाविशेषागई भरशनायामपि मन्त्रः प्राप्तः, प्रतो अश्वरशनायामेव मन्त्रः कार्यः, न गर्दभरशनायामिति मन्त्रनिवृत्तिरूपपरिसंख्याऽर्थोऽयं विधिः ।