Śrīkoṣa
Chapter 1

Verse 1.74

एवमष्टदोषदुष्टविकल्पोऽप्यगतिकोऽङ्गीकृतः । यथा, आग्नेयोऽटाकपालः संस्कृतः पुरोडाशो यागाङ्गत्वेनावगतः । तत्र अपूप- विशेषस्य पुरोडाशस्त्र प्रकृतिद्रव्याकांक्षायाम् अनियमेन यस्य कस्यचिद्रव्यस्य प्राप्तौ "वीहिभिर्यजेत" इति वाक्यात् व्रीहयो नियम्यन्ते । एवं "यवैर्यजेत" इति वाक्याद्यवा अपि नियम्यन्ते । तयोरेकार्थत्वाद्विकल्पः । एवम् "अतिरात्रे षोडशिनं गृह्णाति" इत्यतिराने षोडशिप्रहणं विहितम् । तथा "नातिरात्रे षोडशिनं गृह्णाति” इति प्रतिषेधात् प्रहणाभावो विहितः । तयोर्प्रहणाग्रहणयोः परस्परविरुद्धयोरे- कस्मिन् प्रयोगेऽनुष्ठातुमशक्यत्वात् कचित् प्रयोगे प्रहणानुष्ठानम्, प्रयोगान्तरे तदभावानुष्ठानमिति तत्रापि विकल्पः ।

Commentaries