Chapter 1
Verse 1.75
स चाष्टदोषदुष्टः । तथाहि- पूर्व ब्रीहिप्रयोगे यवशास्त्रस्य स्वार्थानुष्ठापकत्वलक्षणग्रामाण्यपरित्यागः, अननुष्ठापकत्वलक्षणा- प्रामाण्यस्वीकारः । ततो द्वितीयप्रयोगे यवानुष्ठाने यवशास्त्रस्य पूर्व त्यक्तं यत् प्रामाण्यं तत्स्वीकारः, स्वीकृतं यदप्रामारायं तत्परित्यागश्चेति यवशास्त्रे चत्वारो दोषाः । एवं पूर्व यवप्रयोगे वीहि शास्त्रस्य स्वार्थानुष्ठापकत्वलक्षणं यत्यामाण्यं तत्परित्यागः, अननुष्ठापकत्वलक्षणं यदप्रामाण्यं तत्स्वीकारः। पुनर्वितीयप्रयोगे बीह्यनुष्ठाने वीहिशास्त्रस्य त्यक्तप्रामाण्यस्वीकारः, स्वीकृताप्रामारायपरित्यागश्चेति वीहिशास्त्रे चत्वारो दोषाः, इत्यष्टदोषदुष्टो विकल्पः ।