Śrīkoṣa
Chapter 1

Verse 1.77

स्तोत्रं च प्रयाजाविदपूर्वार्थत्वादर्थकर्म । साम तु संस्कारकर्मत्वाद्गुणकर्म । स्तोत्रसाधनीभूतस्तोत्रियाक्षराभिव्यक्तिरूपसंस्कारद्वारा साम्नां स्तोत्र साधनत्वाङ्गीकारात् । प्रगीतमन्त्रसाध्यमिन्द्रादिगुणिनिष्ठगुणाभिधानं स्तोत्रम् । प्रगीतमन्त्रसाध्यं सामा- भिव्यक्तऋगत्तरसाध्यमित्यर्थः । अप्रगीतमन्त्रसाभ्यगुणिनिष्ठगुणाभि धानं शस्त्रम् । गानक्रियाविशेषः साम । स्तोत्रसाधनीभूता ऋवः स्तोत्रियाः। तद्रतविवृत्पञ्चदशत्वादिसंख्या विशेषः स्तोमः इत्येतेषां भेदः । तथाच बृहद्रथन्तरपृष्ठयोः भिन्ना पूर्वार्थ वेन एकार्थत्वाभावेऽपि "बृहदा पृष्ठं कार्यम्,” “रथन्तरं वा पृष्ठं कार्यम्,” इति वचनबलादेव विकल्पः ।

Commentaries