Śrīkoṣa
Chapter 1

Verse 1.78

कचित् व्यवस्थितविकल्पः । यथा द्वितीयप्रयाजकर्मणि नराशंस तनूनपान्मन्त्रयोः एकार्थत्वाविकल्पः । स च "राजन्यवासिष्ठादीनां नाराशंसो द्वितीयः प्रयाजस्तनूनपादन्येषाम्” इति वाक्याव्यवस्थित इति व्यवस्थितविकल्पः । तदेवं चोदनापरपर्याया विधिवाक्यानाम् अंशयविशिष्ट भावनाविधायकत्वात् प्रामाण्यम् उद्भिदादीन नामतया, अर्थवादान विधेयप्राशस्त्य परतया, मन्त्राणामनुष्ठेयार्थस्मारकतथा प्रामाण्यमिति कृत्स्नस्य वेदस्यालौकिके धर्माधर्माख्येऽर्थे प्रामाण्यं स्थितम् ।

Commentaries