Chapter 1
Verse 1.81
CRITERIA OF A DIFFERENCE OF RITE
स च धर्मः परस्परं भिन्नः । भेदकप्रमाणानि तु शब्दान्तशदीनि । तथाहि- यागदानहोमानां यजति ददाति-मुहोत्यपर्यायशब्दप्रतिपाद्यत्वाच्छब्दान्तरानेदः । स्त्रस्वत्वनिवृत्तिपूर्वकं परस्वत्वा पादानं दानम् । "समिधो यजति" इत्यादीनां पञ्चान वाक्यानां मध्ये एकस्य कर्मविधायकत्वमन्येषां तस्मिन् कर्मणि गुणविधायक त्व मित्यत्र नियामका भावात्सर्वेषां कर्मविधायकत्वे स्थिते विहितस्य कर्मणः पुनर्विधानं व्यर्थमिति पुनर्विधानसामर्थ्यात् पूर्ववाक्यविहितकर्मापे- तया उत्तरोत्तरवाक्यविहितस्य कर्मणो भेदः सिभ्यतीत्येतादृशस्थलेष्वविशेषपुनः श्रुतिरूपाद्य जतिपदाभ्यासात् कर्मभेदः ।